Declension table of samprekṣita

Deva

MasculineSingularDualPlural
Nominativesamprekṣitaḥ samprekṣitau samprekṣitāḥ
Vocativesamprekṣita samprekṣitau samprekṣitāḥ
Accusativesamprekṣitam samprekṣitau samprekṣitān
Instrumentalsamprekṣitena samprekṣitābhyām samprekṣitaiḥ samprekṣitebhiḥ
Dativesamprekṣitāya samprekṣitābhyām samprekṣitebhyaḥ
Ablativesamprekṣitāt samprekṣitābhyām samprekṣitebhyaḥ
Genitivesamprekṣitasya samprekṣitayoḥ samprekṣitānām
Locativesamprekṣite samprekṣitayoḥ samprekṣiteṣu

Compound samprekṣita -

Adverb -samprekṣitam -samprekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria