Declension table of sampreṣaṇī

Deva

FeminineSingularDualPlural
Nominativesampreṣaṇī sampreṣaṇyau sampreṣaṇyaḥ
Vocativesampreṣaṇi sampreṣaṇyau sampreṣaṇyaḥ
Accusativesampreṣaṇīm sampreṣaṇyau sampreṣaṇīḥ
Instrumentalsampreṣaṇyā sampreṣaṇībhyām sampreṣaṇībhiḥ
Dativesampreṣaṇyai sampreṣaṇībhyām sampreṣaṇībhyaḥ
Ablativesampreṣaṇyāḥ sampreṣaṇībhyām sampreṣaṇībhyaḥ
Genitivesampreṣaṇyāḥ sampreṣaṇyoḥ sampreṣaṇīnām
Locativesampreṣaṇyām sampreṣaṇyoḥ sampreṣaṇīṣu

Compound sampreṣaṇi - sampreṣaṇī -

Adverb -sampreṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria