Declension table of sampreṣaṇa

Deva

NeuterSingularDualPlural
Nominativesampreṣaṇam sampreṣaṇe sampreṣaṇāni
Vocativesampreṣaṇa sampreṣaṇe sampreṣaṇāni
Accusativesampreṣaṇam sampreṣaṇe sampreṣaṇāni
Instrumentalsampreṣaṇena sampreṣaṇābhyām sampreṣaṇaiḥ
Dativesampreṣaṇāya sampreṣaṇābhyām sampreṣaṇebhyaḥ
Ablativesampreṣaṇāt sampreṣaṇābhyām sampreṣaṇebhyaḥ
Genitivesampreṣaṇasya sampreṣaṇayoḥ sampreṣaṇānām
Locativesampreṣaṇe sampreṣaṇayoḥ sampreṣaṇeṣu

Compound sampreṣaṇa -

Adverb -sampreṣaṇam -sampreṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria