Declension table of samprayojita

Deva

NeuterSingularDualPlural
Nominativesamprayojitam samprayojite samprayojitāni
Vocativesamprayojita samprayojite samprayojitāni
Accusativesamprayojitam samprayojite samprayojitāni
Instrumentalsamprayojitena samprayojitābhyām samprayojitaiḥ
Dativesamprayojitāya samprayojitābhyām samprayojitebhyaḥ
Ablativesamprayojitāt samprayojitābhyām samprayojitebhyaḥ
Genitivesamprayojitasya samprayojitayoḥ samprayojitānām
Locativesamprayojite samprayojitayoḥ samprayojiteṣu

Compound samprayojita -

Adverb -samprayojitam -samprayojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria