Declension table of sampravihṛta

Deva

NeuterSingularDualPlural
Nominativesampravihṛtam sampravihṛte sampravihṛtāni
Vocativesampravihṛta sampravihṛte sampravihṛtāni
Accusativesampravihṛtam sampravihṛte sampravihṛtāni
Instrumentalsampravihṛtena sampravihṛtābhyām sampravihṛtaiḥ
Dativesampravihṛtāya sampravihṛtābhyām sampravihṛtebhyaḥ
Ablativesampravihṛtāt sampravihṛtābhyām sampravihṛtebhyaḥ
Genitivesampravihṛtasya sampravihṛtayoḥ sampravihṛtānām
Locativesampravihṛte sampravihṛtayoḥ sampravihṛteṣu

Compound sampravihṛta -

Adverb -sampravihṛtam -sampravihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria