Declension table of sampratīta

Deva

NeuterSingularDualPlural
Nominativesampratītam sampratīte sampratītāni
Vocativesampratīta sampratīte sampratītāni
Accusativesampratītam sampratīte sampratītāni
Instrumentalsampratītena sampratītābhyām sampratītaiḥ
Dativesampratītāya sampratītābhyām sampratītebhyaḥ
Ablativesampratītāt sampratītābhyām sampratītebhyaḥ
Genitivesampratītasya sampratītayoḥ sampratītānām
Locativesampratīte sampratītayoḥ sampratīteṣu

Compound sampratīta -

Adverb -sampratītam -sampratītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria