Declension table of sampratiṣṭhā_2

Deva

FeminineSingularDualPlural
Nominativesampratiṣṭhā sampratiṣṭhe sampratiṣṭhāḥ
Vocativesampratiṣṭhe sampratiṣṭhe sampratiṣṭhāḥ
Accusativesampratiṣṭhām sampratiṣṭhe sampratiṣṭhāḥ
Instrumentalsampratiṣṭhayā sampratiṣṭhābhyām sampratiṣṭhābhiḥ
Dativesampratiṣṭhāyai sampratiṣṭhābhyām sampratiṣṭhābhyaḥ
Ablativesampratiṣṭhāyāḥ sampratiṣṭhābhyām sampratiṣṭhābhyaḥ
Genitivesampratiṣṭhāyāḥ sampratiṣṭhayoḥ sampratiṣṭhānām
Locativesampratiṣṭhāyām sampratiṣṭhayoḥ sampratiṣṭhāsu

Adverb -sampratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria