Declension table of sampraharṣaṇa

Deva

MasculineSingularDualPlural
Nominativesampraharṣaṇaḥ sampraharṣaṇau sampraharṣaṇāḥ
Vocativesampraharṣaṇa sampraharṣaṇau sampraharṣaṇāḥ
Accusativesampraharṣaṇam sampraharṣaṇau sampraharṣaṇān
Instrumentalsampraharṣaṇena sampraharṣaṇābhyām sampraharṣaṇaiḥ
Dativesampraharṣaṇāya sampraharṣaṇābhyām sampraharṣaṇebhyaḥ
Ablativesampraharṣaṇāt sampraharṣaṇābhyām sampraharṣaṇebhyaḥ
Genitivesampraharṣaṇasya sampraharṣaṇayoḥ sampraharṣaṇānām
Locativesampraharṣaṇe sampraharṣaṇayoḥ sampraharṣaṇeṣu

Compound sampraharṣaṇa -

Adverb -sampraharṣaṇam -sampraharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria