Declension table of samprahṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprahṛṣṭam | samprahṛṣṭe | samprahṛṣṭāni |
Vocative | samprahṛṣṭa | samprahṛṣṭe | samprahṛṣṭāni |
Accusative | samprahṛṣṭam | samprahṛṣṭe | samprahṛṣṭāni |
Instrumental | samprahṛṣṭena | samprahṛṣṭābhyām | samprahṛṣṭaiḥ |
Dative | samprahṛṣṭāya | samprahṛṣṭābhyām | samprahṛṣṭebhyaḥ |
Ablative | samprahṛṣṭāt | samprahṛṣṭābhyām | samprahṛṣṭebhyaḥ |
Genitive | samprahṛṣṭasya | samprahṛṣṭayoḥ | samprahṛṣṭānām |
Locative | samprahṛṣṭe | samprahṛṣṭayoḥ | samprahṛṣṭeṣu |