Declension table of sampradāya

Deva

MasculineSingularDualPlural
Nominativesampradāyaḥ sampradāyau sampradāyāḥ
Vocativesampradāya sampradāyau sampradāyāḥ
Accusativesampradāyam sampradāyau sampradāyān
Instrumentalsampradāyena sampradāyābhyām sampradāyaiḥ sampradāyebhiḥ
Dativesampradāyāya sampradāyābhyām sampradāyebhyaḥ
Ablativesampradāyāt sampradāyābhyām sampradāyebhyaḥ
Genitivesampradāyasya sampradāyayoḥ sampradāyānām
Locativesampradāye sampradāyayoḥ sampradāyeṣu

Compound sampradāya -

Adverb -sampradāyam -sampradāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria