Declension table of samprāpta

Deva

MasculineSingularDualPlural
Nominativesamprāptaḥ samprāptau samprāptāḥ
Vocativesamprāpta samprāptau samprāptāḥ
Accusativesamprāptam samprāptau samprāptān
Instrumentalsamprāptena samprāptābhyām samprāptaiḥ samprāptebhiḥ
Dativesamprāptāya samprāptābhyām samprāptebhyaḥ
Ablativesamprāptāt samprāptābhyām samprāptebhyaḥ
Genitivesamprāptasya samprāptayoḥ samprāptānām
Locativesamprāpte samprāptayoḥ samprāpteṣu

Compound samprāpta -

Adverb -samprāptam -samprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria