Declension table of sampraṇetṛ

Deva

MasculineSingularDualPlural
Nominativesampraṇetā sampraṇetārau sampraṇetāraḥ
Vocativesampraṇetaḥ sampraṇetārau sampraṇetāraḥ
Accusativesampraṇetāram sampraṇetārau sampraṇetṝn
Instrumentalsampraṇetrā sampraṇetṛbhyām sampraṇetṛbhiḥ
Dativesampraṇetre sampraṇetṛbhyām sampraṇetṛbhyaḥ
Ablativesampraṇetuḥ sampraṇetṛbhyām sampraṇetṛbhyaḥ
Genitivesampraṇetuḥ sampraṇetroḥ sampraṇetṝṇām
Locativesampraṇetari sampraṇetroḥ sampraṇetṛṣu

Compound sampraṇetṛ -

Adverb -sampraṇetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria