Declension table of sampluta

Deva

NeuterSingularDualPlural
Nominativesamplutam samplute samplutāni
Vocativesampluta samplute samplutāni
Accusativesamplutam samplute samplutāni
Instrumentalsamplutena samplutābhyām samplutaiḥ
Dativesamplutāya samplutābhyām samplutebhyaḥ
Ablativesamplutāt samplutābhyām samplutebhyaḥ
Genitivesamplutasya samplutayoḥ samplutānām
Locativesamplute samplutayoḥ sampluteṣu

Compound sampluta -

Adverb -samplutam -samplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria