Declension table of sampīti

Deva

FeminineSingularDualPlural
Nominativesampītiḥ sampītī sampītayaḥ
Vocativesampīte sampītī sampītayaḥ
Accusativesampītim sampītī sampītīḥ
Instrumentalsampītyā sampītibhyām sampītibhiḥ
Dativesampītyai sampītaye sampītibhyām sampītibhyaḥ
Ablativesampītyāḥ sampīteḥ sampītibhyām sampītibhyaḥ
Genitivesampītyāḥ sampīteḥ sampītyoḥ sampītīnām
Locativesampītyām sampītau sampītyoḥ sampītiṣu

Compound sampīti -

Adverb -sampīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria