Declension table of samphala

Deva

MasculineSingularDualPlural
Nominativesamphalaḥ samphalau samphalāḥ
Vocativesamphala samphalau samphalāḥ
Accusativesamphalam samphalau samphalān
Instrumentalsamphalena samphalābhyām samphalaiḥ samphalebhiḥ
Dativesamphalāya samphalābhyām samphalebhyaḥ
Ablativesamphalāt samphalābhyām samphalebhyaḥ
Genitivesamphalasya samphalayoḥ samphalānām
Locativesamphale samphalayoḥ samphaleṣu

Compound samphala -

Adverb -samphalam -samphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria