Declension table of sampatkumāra

Deva

MasculineSingularDualPlural
Nominativesampatkumāraḥ sampatkumārau sampatkumārāḥ
Vocativesampatkumāra sampatkumārau sampatkumārāḥ
Accusativesampatkumāram sampatkumārau sampatkumārān
Instrumentalsampatkumāreṇa sampatkumārābhyām sampatkumāraiḥ sampatkumārebhiḥ
Dativesampatkumārāya sampatkumārābhyām sampatkumārebhyaḥ
Ablativesampatkumārāt sampatkumārābhyām sampatkumārebhyaḥ
Genitivesampatkumārasya sampatkumārayoḥ sampatkumārāṇām
Locativesampatkumāre sampatkumārayoḥ sampatkumāreṣu

Compound sampatkumāra -

Adverb -sampatkumāram -sampatkumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria