Declension table of samparipūrṇavidya

Deva

NeuterSingularDualPlural
Nominativesamparipūrṇavidyam samparipūrṇavidye samparipūrṇavidyāni
Vocativesamparipūrṇavidya samparipūrṇavidye samparipūrṇavidyāni
Accusativesamparipūrṇavidyam samparipūrṇavidye samparipūrṇavidyāni
Instrumentalsamparipūrṇavidyena samparipūrṇavidyābhyām samparipūrṇavidyaiḥ
Dativesamparipūrṇavidyāya samparipūrṇavidyābhyām samparipūrṇavidyebhyaḥ
Ablativesamparipūrṇavidyāt samparipūrṇavidyābhyām samparipūrṇavidyebhyaḥ
Genitivesamparipūrṇavidyasya samparipūrṇavidyayoḥ samparipūrṇavidyānām
Locativesamparipūrṇavidye samparipūrṇavidyayoḥ samparipūrṇavidyeṣu

Compound samparipūrṇavidya -

Adverb -samparipūrṇavidyam -samparipūrṇavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria