Declension table of samparipūrṇa

Deva

MasculineSingularDualPlural
Nominativesamparipūrṇaḥ samparipūrṇau samparipūrṇāḥ
Vocativesamparipūrṇa samparipūrṇau samparipūrṇāḥ
Accusativesamparipūrṇam samparipūrṇau samparipūrṇān
Instrumentalsamparipūrṇena samparipūrṇābhyām samparipūrṇaiḥ
Dativesamparipūrṇāya samparipūrṇābhyām samparipūrṇebhyaḥ
Ablativesamparipūrṇāt samparipūrṇābhyām samparipūrṇebhyaḥ
Genitivesamparipūrṇasya samparipūrṇayoḥ samparipūrṇānām
Locativesamparipūrṇe samparipūrṇayoḥ samparipūrṇeṣu

Compound samparipūrṇa -

Adverb -samparipūrṇam -samparipūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria