Declension table of sampanna

Deva

NeuterSingularDualPlural
Nominativesampannam sampanne sampannāni
Vocativesampanna sampanne sampannāni
Accusativesampannam sampanne sampannāni
Instrumentalsampannena sampannābhyām sampannaiḥ
Dativesampannāya sampannābhyām sampannebhyaḥ
Ablativesampannāt sampannābhyām sampannebhyaḥ
Genitivesampannasya sampannayoḥ sampannānām
Locativesampanne sampannayoḥ sampanneṣu

Compound sampanna -

Adverb -sampannam -sampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria