Declension table of sampātin

Deva

NeuterSingularDualPlural
Nominativesampāti sampātinī sampātīni
Vocativesampātin sampāti sampātinī sampātīni
Accusativesampāti sampātinī sampātīni
Instrumentalsampātinā sampātibhyām sampātibhiḥ
Dativesampātine sampātibhyām sampātibhyaḥ
Ablativesampātinaḥ sampātibhyām sampātibhyaḥ
Genitivesampātinaḥ sampātinoḥ sampātinām
Locativesampātini sampātinoḥ sampātiṣu

Compound sampāti -

Adverb -sampāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria