Declension table of sampāta

Deva

MasculineSingularDualPlural
Nominativesampātaḥ sampātau sampātāḥ
Vocativesampāta sampātau sampātāḥ
Accusativesampātam sampātau sampātān
Instrumentalsampātena sampātābhyām sampātaiḥ sampātebhiḥ
Dativesampātāya sampātābhyām sampātebhyaḥ
Ablativesampātāt sampātābhyām sampātebhyaḥ
Genitivesampātasya sampātayoḥ sampātānām
Locativesampāte sampātayoḥ sampāteṣu

Compound sampāta -

Adverb -sampātam -sampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria