Declension table of sampādita

Deva

NeuterSingularDualPlural
Nominativesampāditam sampādite sampāditāni
Vocativesampādita sampādite sampāditāni
Accusativesampāditam sampādite sampāditāni
Instrumentalsampāditena sampāditābhyām sampāditaiḥ
Dativesampāditāya sampāditābhyām sampāditebhyaḥ
Ablativesampāditāt sampāditābhyām sampāditebhyaḥ
Genitivesampāditasya sampāditayoḥ sampāditānām
Locativesampādite sampāditayoḥ sampāditeṣu

Compound sampādita -

Adverb -sampāditam -sampāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria