Declension table of sampādita

Deva

MasculineSingularDualPlural
Nominativesampāditaḥ sampāditau sampāditāḥ
Vocativesampādita sampāditau sampāditāḥ
Accusativesampāditam sampāditau sampāditān
Instrumentalsampāditena sampāditābhyām sampāditaiḥ
Dativesampāditāya sampāditābhyām sampāditebhyaḥ
Ablativesampāditāt sampāditābhyām sampāditebhyaḥ
Genitivesampāditasya sampāditayoḥ sampāditānām
Locativesampādite sampāditayoḥ sampāditeṣu

Compound sampādita -

Adverb -sampāditam -sampāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria