Declension table of sampādanīya

Deva

MasculineSingularDualPlural
Nominativesampādanīyaḥ sampādanīyau sampādanīyāḥ
Vocativesampādanīya sampādanīyau sampādanīyāḥ
Accusativesampādanīyam sampādanīyau sampādanīyān
Instrumentalsampādanīyena sampādanīyābhyām sampādanīyaiḥ sampādanīyebhiḥ
Dativesampādanīyāya sampādanīyābhyām sampādanīyebhyaḥ
Ablativesampādanīyāt sampādanīyābhyām sampādanīyebhyaḥ
Genitivesampādanīyasya sampādanīyayoḥ sampādanīyānām
Locativesampādanīye sampādanīyayoḥ sampādanīyeṣu

Compound sampādanīya -

Adverb -sampādanīyam -sampādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria