Declension table of sampādana

Deva

NeuterSingularDualPlural
Nominativesampādanam sampādane sampādanāni
Vocativesampādana sampādane sampādanāni
Accusativesampādanam sampādane sampādanāni
Instrumentalsampādanena sampādanābhyām sampādanaiḥ
Dativesampādanāya sampādanābhyām sampādanebhyaḥ
Ablativesampādanāt sampādanābhyām sampādanebhyaḥ
Genitivesampādanasya sampādanayoḥ sampādanānām
Locativesampādane sampādanayoḥ sampādaneṣu

Compound sampādana -

Adverb -sampādanam -sampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria