Declension table of sampādaka

Deva

NeuterSingularDualPlural
Nominativesampādakam sampādake sampādakāni
Vocativesampādaka sampādake sampādakāni
Accusativesampādakam sampādake sampādakāni
Instrumentalsampādakena sampādakābhyām sampādakaiḥ
Dativesampādakāya sampādakābhyām sampādakebhyaḥ
Ablativesampādakāt sampādakābhyām sampādakebhyaḥ
Genitivesampādakasya sampādakayoḥ sampādakānām
Locativesampādake sampādakayoḥ sampādakeṣu

Compound sampādaka -

Adverb -sampādakam -sampādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria