Declension table of sampādaka

Deva

MasculineSingularDualPlural
Nominativesampādakaḥ sampādakau sampādakāḥ
Vocativesampādaka sampādakau sampādakāḥ
Accusativesampādakam sampādakau sampādakān
Instrumentalsampādakena sampādakābhyām sampādakaiḥ
Dativesampādakāya sampādakābhyām sampādakebhyaḥ
Ablativesampādakāt sampādakābhyām sampādakebhyaḥ
Genitivesampādakasya sampādakayoḥ sampādakānām
Locativesampādake sampādakayoḥ sampādakeṣu

Compound sampādaka -

Adverb -sampādakam -sampādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria