Declension table of sampṛkta

Deva

NeuterSingularDualPlural
Nominativesampṛktam sampṛkte sampṛktāni
Vocativesampṛkta sampṛkte sampṛktāni
Accusativesampṛktam sampṛkte sampṛktāni
Instrumentalsampṛktena sampṛktābhyām sampṛktaiḥ
Dativesampṛktāya sampṛktābhyām sampṛktebhyaḥ
Ablativesampṛktāt sampṛktābhyām sampṛktebhyaḥ
Genitivesampṛktasya sampṛktayoḥ sampṛktānām
Locativesampṛkte sampṛktayoḥ sampṛkteṣu

Compound sampṛkta -

Adverb -sampṛktam -sampṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria