Declension table of sampṛkta

Deva

MasculineSingularDualPlural
Nominativesampṛktaḥ sampṛktau sampṛktāḥ
Vocativesampṛkta sampṛktau sampṛktāḥ
Accusativesampṛktam sampṛktau sampṛktān
Instrumentalsampṛktena sampṛktābhyām sampṛktaiḥ
Dativesampṛktāya sampṛktābhyām sampṛktebhyaḥ
Ablativesampṛktāt sampṛktābhyām sampṛktebhyaḥ
Genitivesampṛktasya sampṛktayoḥ sampṛktānām
Locativesampṛkte sampṛktayoḥ sampṛkteṣu

Compound sampṛkta -

Adverb -sampṛktam -sampṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria