सुबन्तावली ?सन्न्यासपदमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमासन्न्यासपदमञ्जरी सन्न्यासपदमञ्जर्यौ सन्न्यासपदमञ्जर्यः
सम्बोधनम्सन्न्यासपदमञ्जरि सन्न्यासपदमञ्जर्यौ सन्न्यासपदमञ्जर्यः
द्वितीयासन्न्यासपदमञ्जरीम् सन्न्यासपदमञ्जर्यौ सन्न्यासपदमञ्जरीः
तृतीयासन्न्यासपदमञ्जर्या सन्न्यासपदमञ्जरीभ्याम् सन्न्यासपदमञ्जरीभिः
चतुर्थीसन्न्यासपदमञ्जर्यै सन्न्यासपदमञ्जरीभ्याम् सन्न्यासपदमञ्जरीभ्यः
पञ्चमीसन्न्यासपदमञ्जर्याः सन्न्यासपदमञ्जरीभ्याम् सन्न्यासपदमञ्जरीभ्यः
षष्ठीसन्न्यासपदमञ्जर्याः सन्न्यासपदमञ्जर्योः सन्न्यासपदमञ्जरीणाम्
सप्तमीसन्न्यासपदमञ्जर्याम् सन्न्यासपदमञ्जर्योः सन्न्यासपदमञ्जरीषु

समास सन्न्यासपदमञ्जरि सन्न्यासपदमञ्जरी

अव्यय ॰सन्न्यासपदमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria