Declension table of ?sannyāsapadamañjarī

Deva

FeminineSingularDualPlural
Nominativesannyāsapadamañjarī sannyāsapadamañjaryau sannyāsapadamañjaryaḥ
Vocativesannyāsapadamañjari sannyāsapadamañjaryau sannyāsapadamañjaryaḥ
Accusativesannyāsapadamañjarīm sannyāsapadamañjaryau sannyāsapadamañjarīḥ
Instrumentalsannyāsapadamañjaryā sannyāsapadamañjarībhyām sannyāsapadamañjarībhiḥ
Dativesannyāsapadamañjaryai sannyāsapadamañjarībhyām sannyāsapadamañjarībhyaḥ
Ablativesannyāsapadamañjaryāḥ sannyāsapadamañjarībhyām sannyāsapadamañjarībhyaḥ
Genitivesannyāsapadamañjaryāḥ sannyāsapadamañjaryoḥ sannyāsapadamañjarīṇām
Locativesannyāsapadamañjaryām sannyāsapadamañjaryoḥ sannyāsapadamañjarīṣu

Compound sannyāsapadamañjari - sannyāsapadamañjarī -

Adverb -sannyāsapadamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria