Declension table of sanniveśa

Deva

MasculineSingularDualPlural
Nominativesanniveśaḥ sanniveśau sanniveśāḥ
Vocativesanniveśa sanniveśau sanniveśāḥ
Accusativesanniveśam sanniveśau sanniveśān
Instrumentalsanniveśena sanniveśābhyām sanniveśaiḥ sanniveśebhiḥ
Dativesanniveśāya sanniveśābhyām sanniveśebhyaḥ
Ablativesanniveśāt sanniveśābhyām sanniveśebhyaḥ
Genitivesanniveśasya sanniveśayoḥ sanniveśānām
Locativesanniveśe sanniveśayoḥ sanniveśeṣu

Compound sanniveśa -

Adverb -sanniveśam -sanniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria