Declension table of sannipatita

Deva

MasculineSingularDualPlural
Nominativesannipatitaḥ sannipatitau sannipatitāḥ
Vocativesannipatita sannipatitau sannipatitāḥ
Accusativesannipatitam sannipatitau sannipatitān
Instrumentalsannipatitena sannipatitābhyām sannipatitaiḥ sannipatitebhiḥ
Dativesannipatitāya sannipatitābhyām sannipatitebhyaḥ
Ablativesannipatitāt sannipatitābhyām sannipatitebhyaḥ
Genitivesannipatitasya sannipatitayoḥ sannipatitānām
Locativesannipatite sannipatitayoḥ sannipatiteṣu

Compound sannipatita -

Adverb -sannipatitam -sannipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria