Declension table of sannipātita

Deva

NeuterSingularDualPlural
Nominativesannipātitam sannipātite sannipātitāni
Vocativesannipātita sannipātite sannipātitāni
Accusativesannipātitam sannipātite sannipātitāni
Instrumentalsannipātitena sannipātitābhyām sannipātitaiḥ
Dativesannipātitāya sannipātitābhyām sannipātitebhyaḥ
Ablativesannipātitāt sannipātitābhyām sannipātitebhyaḥ
Genitivesannipātitasya sannipātitayoḥ sannipātitānām
Locativesannipātite sannipātitayoḥ sannipātiteṣu

Compound sannipātita -

Adverb -sannipātitam -sannipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria