Declension table of sannipātita

Deva

MasculineSingularDualPlural
Nominativesannipātitaḥ sannipātitau sannipātitāḥ
Vocativesannipātita sannipātitau sannipātitāḥ
Accusativesannipātitam sannipātitau sannipātitān
Instrumentalsannipātitena sannipātitābhyām sannipātitaiḥ sannipātitebhiḥ
Dativesannipātitāya sannipātitābhyām sannipātitebhyaḥ
Ablativesannipātitāt sannipātitābhyām sannipātitebhyaḥ
Genitivesannipātitasya sannipātitayoḥ sannipātitānām
Locativesannipātite sannipātitayoḥ sannipātiteṣu

Compound sannipātita -

Adverb -sannipātitam -sannipātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria