Declension table of sannipātana

Deva

NeuterSingularDualPlural
Nominativesannipātanam sannipātane sannipātanāni
Vocativesannipātana sannipātane sannipātanāni
Accusativesannipātanam sannipātane sannipātanāni
Instrumentalsannipātanena sannipātanābhyām sannipātanaiḥ
Dativesannipātanāya sannipātanābhyām sannipātanebhyaḥ
Ablativesannipātanāt sannipātanābhyām sannipātanebhyaḥ
Genitivesannipātanasya sannipātanayoḥ sannipātanānām
Locativesannipātane sannipātanayoḥ sannipātaneṣu

Compound sannipātana -

Adverb -sannipātanam -sannipātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria