Declension table of sannikarṣa

Deva

MasculineSingularDualPlural
Nominativesannikarṣaḥ sannikarṣau sannikarṣāḥ
Vocativesannikarṣa sannikarṣau sannikarṣāḥ
Accusativesannikarṣam sannikarṣau sannikarṣān
Instrumentalsannikarṣeṇa sannikarṣābhyām sannikarṣaiḥ sannikarṣebhiḥ
Dativesannikarṣāya sannikarṣābhyām sannikarṣebhyaḥ
Ablativesannikarṣāt sannikarṣābhyām sannikarṣebhyaḥ
Genitivesannikarṣasya sannikarṣayoḥ sannikarṣāṇām
Locativesannikarṣe sannikarṣayoḥ sannikarṣeṣu

Compound sannikarṣa -

Adverb -sannikarṣam -sannikarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria