Declension table of sannikṛṣṭārtha

Deva

MasculineSingularDualPlural
Nominativesannikṛṣṭārthaḥ sannikṛṣṭārthau sannikṛṣṭārthāḥ
Vocativesannikṛṣṭārtha sannikṛṣṭārthau sannikṛṣṭārthāḥ
Accusativesannikṛṣṭārtham sannikṛṣṭārthau sannikṛṣṭārthān
Instrumentalsannikṛṣṭārthena sannikṛṣṭārthābhyām sannikṛṣṭārthaiḥ sannikṛṣṭārthebhiḥ
Dativesannikṛṣṭārthāya sannikṛṣṭārthābhyām sannikṛṣṭārthebhyaḥ
Ablativesannikṛṣṭārthāt sannikṛṣṭārthābhyām sannikṛṣṭārthebhyaḥ
Genitivesannikṛṣṭārthasya sannikṛṣṭārthayoḥ sannikṛṣṭārthānām
Locativesannikṛṣṭārthe sannikṛṣṭārthayoḥ sannikṛṣṭārtheṣu

Compound sannikṛṣṭārtha -

Adverb -sannikṛṣṭārtham -sannikṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria