Declension table of sannikṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesannikṛṣṭam sannikṛṣṭe sannikṛṣṭāni
Vocativesannikṛṣṭa sannikṛṣṭe sannikṛṣṭāni
Accusativesannikṛṣṭam sannikṛṣṭe sannikṛṣṭāni
Instrumentalsannikṛṣṭena sannikṛṣṭābhyām sannikṛṣṭaiḥ
Dativesannikṛṣṭāya sannikṛṣṭābhyām sannikṛṣṭebhyaḥ
Ablativesannikṛṣṭāt sannikṛṣṭābhyām sannikṛṣṭebhyaḥ
Genitivesannikṛṣṭasya sannikṛṣṭayoḥ sannikṛṣṭānām
Locativesannikṛṣṭe sannikṛṣṭayoḥ sannikṛṣṭeṣu

Compound sannikṛṣṭa -

Adverb -sannikṛṣṭam -sannikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria