Declension table of sannihita

Deva

MasculineSingularDualPlural
Nominativesannihitaḥ sannihitau sannihitāḥ
Vocativesannihita sannihitau sannihitāḥ
Accusativesannihitam sannihitau sannihitān
Instrumentalsannihitena sannihitābhyām sannihitaiḥ sannihitebhiḥ
Dativesannihitāya sannihitābhyām sannihitebhyaḥ
Ablativesannihitāt sannihitābhyām sannihitebhyaḥ
Genitivesannihitasya sannihitayoḥ sannihitānām
Locativesannihite sannihitayoḥ sannihiteṣu

Compound sannihita -

Adverb -sannihitam -sannihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria