Declension table of sannidheya

Deva

MasculineSingularDualPlural
Nominativesannidheyaḥ sannidheyau sannidheyāḥ
Vocativesannidheya sannidheyau sannidheyāḥ
Accusativesannidheyam sannidheyau sannidheyān
Instrumentalsannidheyena sannidheyābhyām sannidheyaiḥ sannidheyebhiḥ
Dativesannidheyāya sannidheyābhyām sannidheyebhyaḥ
Ablativesannidheyāt sannidheyābhyām sannidheyebhyaḥ
Genitivesannidheyasya sannidheyayoḥ sannidheyānām
Locativesannidheye sannidheyayoḥ sannidheyeṣu

Compound sannidheya -

Adverb -sannidheyam -sannidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria