Declension table of sannaddha

Deva

MasculineSingularDualPlural
Nominativesannaddhaḥ sannaddhau sannaddhāḥ
Vocativesannaddha sannaddhau sannaddhāḥ
Accusativesannaddham sannaddhau sannaddhān
Instrumentalsannaddhena sannaddhābhyām sannaddhaiḥ sannaddhebhiḥ
Dativesannaddhāya sannaddhābhyām sannaddhebhyaḥ
Ablativesannaddhāt sannaddhābhyām sannaddhebhyaḥ
Genitivesannaddhasya sannaddhayoḥ sannaddhānām
Locativesannaddhe sannaddhayoḥ sannaddheṣu

Compound sannaddha -

Adverb -sannaddham -sannaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria