Declension table of sammūrchita

Deva

MasculineSingularDualPlural
Nominativesammūrchitaḥ sammūrchitau sammūrchitāḥ
Vocativesammūrchita sammūrchitau sammūrchitāḥ
Accusativesammūrchitam sammūrchitau sammūrchitān
Instrumentalsammūrchitena sammūrchitābhyām sammūrchitaiḥ sammūrchitebhiḥ
Dativesammūrchitāya sammūrchitābhyām sammūrchitebhyaḥ
Ablativesammūrchitāt sammūrchitābhyām sammūrchitebhyaḥ
Genitivesammūrchitasya sammūrchitayoḥ sammūrchitānām
Locativesammūrchite sammūrchitayoḥ sammūrchiteṣu

Compound sammūrchita -

Adverb -sammūrchitam -sammūrchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria