Declension table of sammugdha

Deva

MasculineSingularDualPlural
Nominativesammugdhaḥ sammugdhau sammugdhāḥ
Vocativesammugdha sammugdhau sammugdhāḥ
Accusativesammugdham sammugdhau sammugdhān
Instrumentalsammugdhena sammugdhābhyām sammugdhaiḥ sammugdhebhiḥ
Dativesammugdhāya sammugdhābhyām sammugdhebhyaḥ
Ablativesammugdhāt sammugdhābhyām sammugdhebhyaḥ
Genitivesammugdhasya sammugdhayoḥ sammugdhānām
Locativesammugdhe sammugdhayoḥ sammugdheṣu

Compound sammugdha -

Adverb -sammugdham -sammugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria