Declension table of sammohita

Deva

NeuterSingularDualPlural
Nominativesammohitam sammohite sammohitāni
Vocativesammohita sammohite sammohitāni
Accusativesammohitam sammohite sammohitāni
Instrumentalsammohitena sammohitābhyām sammohitaiḥ
Dativesammohitāya sammohitābhyām sammohitebhyaḥ
Ablativesammohitāt sammohitābhyām sammohitebhyaḥ
Genitivesammohitasya sammohitayoḥ sammohitānām
Locativesammohite sammohitayoḥ sammohiteṣu

Compound sammohita -

Adverb -sammohitam -sammohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria