Declension table of sammohita

Deva

MasculineSingularDualPlural
Nominativesammohitaḥ sammohitau sammohitāḥ
Vocativesammohita sammohitau sammohitāḥ
Accusativesammohitam sammohitau sammohitān
Instrumentalsammohitena sammohitābhyām sammohitaiḥ sammohitebhiḥ
Dativesammohitāya sammohitābhyām sammohitebhyaḥ
Ablativesammohitāt sammohitābhyām sammohitebhyaḥ
Genitivesammohitasya sammohitayoḥ sammohitānām
Locativesammohite sammohitayoḥ sammohiteṣu

Compound sammohita -

Adverb -sammohitam -sammohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria