Declension table of sammohana

Deva

MasculineSingularDualPlural
Nominativesammohanaḥ sammohanau sammohanāḥ
Vocativesammohana sammohanau sammohanāḥ
Accusativesammohanam sammohanau sammohanān
Instrumentalsammohanena sammohanābhyām sammohanaiḥ sammohanebhiḥ
Dativesammohanāya sammohanābhyām sammohanebhyaḥ
Ablativesammohanāt sammohanābhyām sammohanebhyaḥ
Genitivesammohanasya sammohanayoḥ sammohanānām
Locativesammohane sammohanayoḥ sammohaneṣu

Compound sammohana -

Adverb -sammohanam -sammohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria