Declension table of sammitīya

Deva

MasculineSingularDualPlural
Nominativesammitīyaḥ sammitīyau sammitīyāḥ
Vocativesammitīya sammitīyau sammitīyāḥ
Accusativesammitīyam sammitīyau sammitīyān
Instrumentalsammitīyena sammitīyābhyām sammitīyaiḥ sammitīyebhiḥ
Dativesammitīyāya sammitīyābhyām sammitīyebhyaḥ
Ablativesammitīyāt sammitīyābhyām sammitīyebhyaḥ
Genitivesammitīyasya sammitīyayoḥ sammitīyānām
Locativesammitīye sammitīyayoḥ sammitīyeṣu

Compound sammitīya -

Adverb -sammitīyam -sammitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria