Declension table of sammita

Deva

MasculineSingularDualPlural
Nominativesammitaḥ sammitau sammitāḥ
Vocativesammita sammitau sammitāḥ
Accusativesammitam sammitau sammitān
Instrumentalsammitena sammitābhyām sammitaiḥ sammitebhiḥ
Dativesammitāya sammitābhyām sammitebhyaḥ
Ablativesammitāt sammitābhyām sammitebhyaḥ
Genitivesammitasya sammitayoḥ sammitānām
Locativesammite sammitayoḥ sammiteṣu

Compound sammita -

Adverb -sammitam -sammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria