Declension table of sammata

Deva

MasculineSingularDualPlural
Nominativesammataḥ sammatau sammatāḥ
Vocativesammata sammatau sammatāḥ
Accusativesammatam sammatau sammatān
Instrumentalsammatena sammatābhyām sammataiḥ sammatebhiḥ
Dativesammatāya sammatābhyām sammatebhyaḥ
Ablativesammatāt sammatābhyām sammatebhyaḥ
Genitivesammatasya sammatayoḥ sammatānām
Locativesammate sammatayoḥ sammateṣu

Compound sammata -

Adverb -sammatam -sammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria